एकदंताय वक्रतुंडाय भजन लिरिक्स
गणनायकाय गणदेवताय गणाध्यक्षाय धीमहि
गुणशरीराय गुणमण्डिताय गुणेशानाय धीमहि
गुणातीताय गुणाधीशाय गुणप्रविष्टाय धीमहि
एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि
गजेशानाय भालचन्द्राय श्रीगणेशाय धीमहि
गानचतुराय गानप्रणाय गानान्तरत्मने
गानोत्सुकाय गानमत्ताय गानोत्सुकमनसे
गुरुपूजिताय गुरुदेवताय गुरुकुलस्थायिने
गुरुविक्रमाय गुह्यप्रवराय गुरवे गुणगुरवे
गुरुदैत्यगलच्छेत्रे गुरुधर्मसदाराध्याय
गुरुपुत्रपरित्रात्रे गुरुपाखण्डखण्डकाय
गीतसारय गीतत्त्वाय गीतगोत्राय धीमही
गुढगुल्फाय गन्धमत्ताय गोजयप्रदाय धीमहि
गुणातीताय गुणाधिशाय गुणप्रविष्टाय धीमहि
एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि
गजेशानाय भालचन्द्राय श्रीगणेशाय धीमहि
ग्रंथगीताय ग्रन्थगेयाय ग्रन्थान्तरात्मने
गीतलीनाय गीताश्रयाय गीतवाद्यपटवे
गेयचरिताय गीताकवराय गन्धर्वप्रियकृते
गायकाधीनविग्रहाय गङ्गाजलप्रणयवते
गौरीस्तनन्धयाय गौरीहृदयनन्दनाय
गौरभानुसुताय गौरीगणेश्वराय
गौरीप्रणयाय गौरीप्रवणाय गौरभावाय धीमहि
गोसहस्राय गोवर्धनाय गोपगोपाय धीमहि
गुणातीताय गुणाधीशाय गुणप्रविष्टाय धीमहि
एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि
गजेशानाय भालचन्द्राय श्रीगणेशाय धीमहि